Mahāvyutpatti  4


vitimiraviśuddhālokaḥ वितिमिरविशुद्धालोकः

གཟིགས་པརབ་རིབམེདཅིངརྣམ་པར་དག་པ 

目清淨無不明 

vṛttakukṣiḥ वृत्तकुक्षिः 

དཀུ་ཟླུམ་པ་ 

腹圓 

mṛṣṭakukṣiḥ मृष्टकुक्षिः 

དཀུ་སྐབསཕྱིན་པ 

身無不修

abhugnakukṣiḥ अभुग्नकुक्षिः 

དཀུ་མ་རྙོངས་པ་

腹無凹凸 

kṣāmodaraḥ क्षामोदरः 

ཕྱལ་ཕྱང་ངེ་བ

腹圓相

gaṃbhīranābhiḥ गंभीरनाभिः 

ལྟེ་བཟབ་པ

臍深 臍深圓好 

pradakṣināvartanābhiḥ प्रदक्षिनावर्तनाभिः 

ལྟེ་བགྱསཕྱོགས་སུའཁྱིལ་བ

臍右旋 

samantaprāsādikaḥ समन्तप्रासादिकः 

ཀུན་ནས་མཛེས་པ

觀無厭足

śucisamācāraḥ (samudācāraḥ) शुचिसमाचारः (समुदाचारः) 

ཀུན་ཏུ་སྤྱོད་པགཙང་བ

行事潔淨 

vyapagatatilakakālagātraḥ व्यपगततिलककालगात्रः 

སྐུསྨེ་བདངགནག་བགམེད་པ

身無痣點 


tūlasadriśasukumārapāṇiḥ तूलसद्रिशसुकुमारपाणिः 手軟如綿 phyag shing bal ltar shing tu 'jam pa ཕྱགཤིངལྟརཤིང་ཏུའཇམ་པ 

snigdhapāṇilekhaḥ स्निग्धपाणिलेखः 手文具光色 手文具光 phyag gi ri mo mdangs yod pa ཕྱགགིརིམོཡོད་པ 

gaṃbhīrapāṇilekhaḥ गंभीरपाणिलेखः 手文甚深 phyag gi ri mo zab pa ཕྱགགིརིམོཟབ་པ 

āyatapāṇilekhaḥ आयतपाणिलेखः 手文長 phyag gi ri mo ring ba ཕྱགགིརིམོརིང་བ 

nātyāyatavadanaḥ नात्यायतवदनः 面不長大 zhal ha cang yang mi ring ba ཞལ་ཧ་ཅངཡངམིརིང་བ 

bimbapratibimbadarśanavadanaḥ बिम्बप्रतिबिम्बदर्शनवदनः 面門圓滿 面滿淨如滿月 zhal la gzugs kyi gzugs brnyan snang ba ཞལགཟུགསཀྱིགཟུགས་བརྙནསྣང་བ 

mṛdujihvaḥ मृदुजिह्वः 舌軟美 舌美軟 ljags mnyen pa ལྗགསེན་པ་ tanujihvaḥ तनुजिह्वः 舌軟 舌薄廣 ljags srab pa ལྗགསསྲབ་པ 

raktajihvaḥ रक्तजिह्वः 舌鮮紅 舌色赤 ljags dmar ba ལྗགསདམར 

gajagarjitajīmūtaghoṣaḥ गजगर्जितजीमूतघोषः 具象語雷音 象聲龍音 glang po che'i nga ro dang 'brug gi sgra dang ldan pa གླང་པོ་ཆེི་ང་རོདངའབྲུགགིསྒྲདང་ལྡན་པ 

madhuracārumañjusvaraḥ मधुरचारुमञ्जुस्वरः 音韻美好 音韻和暢 gsung snyan cing mnyen la 'jam pa གསུངསྙནཅིངེནའཇམ་པ 

vṛttadaṃṣṭraḥ वृत्तदंष्ट्रः 牙圓 mche ba zlum ba ེ་བཟླུམ 

tīkṣṇadaṃṣṭraḥ तीक्ष्णदंष्ट्रः 牙快利 mche ba rno ba ེ་བརྣོ་ 

śukladaṃṣṭraḥ शुक्लदंष्ट्रः 牙白 mche ba dkar ba ེ་བདཀར་བ 

samadaṃṣṭraḥ समदंष्ट्रः 牙方 牙平正 mche ba mnyam pa ེ་བམཉམ་པ 

anupūrvadaṃṣṭraḥ अनुपूर्वदंष्ट्रः 牙漸細 mche ba byin gyis phra ba ེ་བབྱིན་གྱིས་ཕྲ་བ 

tuṅganāsaḥ तुङ्गनासः 鼻高 鼻孔不現 shangs mtho ba ཤངསམཐོ་བ 

śucināsaḥ शुचिनासः 鼻清淨 shangs gtsang ba ཤངསགཙང་བ 

viśuddhanetraḥ विशुद्धनेत्रः 目清淨 spyan rnam par dag pa སྤྱནརྣམ་པར་དག་པ 

viśālanetraḥ विशालनेत्रः 目廣 spyan yangs pa སྤྱནཡངས་པ 

citrapakṣmāḥ चित्रपक्ष्माः 眼毛美好 rdzi ma stug pa རྫིསྟུག་པ་ 

sitāsitakamalaśakalanayanaḥ (sitāsitakamaladalaśakalanayanaḥ) सितासितकमलशकलनयनः (सितासितकमलदलशकलनयनः) 目黑白分清美如蓮華形相 目黑白美如蓮華形目 spyan dkar nag 'byes shing pad ma'i 'dab ma'i mdangs pa lta bu སྤྱནདཀར་ནག་འབྱེཤིངཔད་མི་འདབི་་པ་ལྟ་བུ 

āyatabhrūḥ आयतभ्रूः 眉毛修長 眉如初月 smin tshugs ring ba སྨིནཚུགསརིང་བ 

ślakṣṇabhrūḥ श्लक्ष्णभ्रूः 雙眉嫩軟 smin ma 'jam pa སྨིན་མའཇམ་པ 

samaromabhrūḥ समरोमभ्रूः 眉毛平齊 smin ma spu mnyam ba སྨིན་མསྤུམཉམ 

snigdhabhrūḥ स्निग्धभ्रूः 眉毛潤 smin ma snum pa སྨིན་མསྣུམ་པ 

pīnāyatakarṇaḥ पीनायतकर्णः 耳厚修長 snyan shal stug cing ring ba སྙནཤལསྟུགཅིངརིང་བ 

samakarṇaḥ समकर्णः 耳齊平 snyan mnyam pa སྙནམཉམ་པ 

anupahatakarṇendriyaḥ अनुपहतकर्णेन्द्रियः 耳根平均 snyan gyi dbang po ma nyams pa སྙནགྱིདབང་པོམ་ཉམས་པ་ 

supariṇatalalāṭaḥ सुपरिणतललाटः 額廣圓滿 dpral ba legs par dbyes pa དཔྲལ་བལེགས་པརདབྱེས་པ་ 

pṛthulalāṭaḥ पृथुललाटः 額寬平正 dpral ba dbyes che ba དཔྲལ་བདབྱེས་ཆེ་བ 

suparipūrṇauttamāṅgaḥ सुपरिपूर्णौत्तमाङ्गः 頭如摩陀那果 dbu shin tu rgyas pa དབུཤིན་ཏུརྒྱས་པ 

bhramarasadṛśakeśaḥ भ्रमरसदृशकेशः 髮色紺青如蜂王 dbu skra bung ba ltar nag pa དབུ་སྐྲབུལྟརནག་པ 

citakeśaḥ चितकेशः 髮美 dbu skra sdug pa དབུ་སྐྲསྡུག་པ 

ślakṣṇakeśaḥ श्लक्ष्णकेशः 髮嫩軟 dbu skra 'jam pa དབུ་སྐྲའཇམ་པ 

asaṃlulitakeśaḥ (asaṃluḍitakeśaḥ) असंलुलितकेशः (असंलुडितकेशः) 髮不亂 dbu skra ma 'dzings pa དབུ་སྐྲའཛིངས་པ 

aparuṣakeśaḥ अपरुषकेशः 首髮整齊 dbu skra mi gshor ba དབུ་སྐྲམིོར 

surabhikeśaḥ सुरभिकेशः 首髮香馥 dbu skra dri zhim ba དབུ་སྐྲདྲིཞིམ 

śrīvatsasvastikanandyāvartalalitapāṇipādaḥ (śrīvatsasvastikanandyāvartalakṣitopāṇipādaḥ) श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादः (श्रीवत्सस्वस्तिकनन्द्यावर्तलक्षितोपाणिपादः) 手足猶如祥犢堅固 phyag dang zhabs dpal gyi be'u dang bkra shis dang gyung drung 'khyil bas brgyan pa ཕྱག་དང་ཞབསདཔལགྱིེའུ་དང་བྲ་ཤིསདངྱུདྲུངའཁྱིལ་བབརྒྱན་པ 

vardhamānaḥ वर्धमानः 猶如樹文 sdong ris སྡོངརིས 如来大威徳 

sūtrāntauddhṛtāni tathāgatamāhātmyanāmāni सूत्रान्तौद्धृतानि तथागतमाहात्म्यनामानि 如來大德經所出名號 如来大威徳 de bzhin gshegs pa'i che ba mdo sde las byung ba'i ming la དེ་བཞིན་གཤེགས་པི་ཆེ་བམདོ་སྡེལས་བྱུང་བི་མིང 

suviśuddhabuddhiḥ सुविशुद्धबुद्धिः 胸意妙好 最清淨覺 胸意明清 blo shin tu rnam par dag pa བློཤིན་ཏུརྣམ་པར་དག་པ 

advayasamudācāraḥ अद्वयसमुदाचारः 不二行 不二現行 行不二 gnyis su spyod pa med pa གཉིས་སུསྤྱོད་པམེད་པ 

alakṣaṇadharmaparāyaṇaḥ अलक्षणधर्मपरायणः 性演妙法 趣無相法 已進無相法 mtshan nyid med pa'i chos la gzhol ba མཚན་ཉིདམེད་པི་ཆོསགཞོལ་བ 

buddhavihāreṇa viharan (buddhavihāreṇa vihāraḥ) बुद्धविहारेण विहरन् (बुद्धविहारेण विहारः) 居住佛境 住於佛住 sangs rgyas kyi gnas pas gnas pa སངས་རྒྱསཀྱིགནས་པ་གནས་པ་ 

sarvabuddhasamatāprāptiḥ सर्वबुद्धसमताप्राप्तिः 得諸佛平等性 逮得一切佛平等性 sangs rgyas thams cad dang mnyam pa nyid brnyes pa སངས་རྒྱས་ཐམས་ཅདདང་མཉམ་པཉིདབརྙེས་པ 

anāvaraṇagatiṃ gataḥ अनावरणगतिं गतः 了諸無碍 到無障處 sgrib pa mi mnga' ba'i rtogs par khong du chud pa སྒྲིབ་པམི་མངའ་བི་རྟོགས་པཁོང་དུ་ཆུད་པ་ 

apratyudāvartyadharmaḥ अप्रत्युदावर्त्यधर्मः 具法無還 不可轉法 具不退法 phyir mi ldog pa'i chos dang ldan pa ཕྱིར་མི་ལྡོག་པི་ཆོསདང་ལྡན་པ 

asaṃhāryagocaraḥ असंहार्यगोचरः 不奪行境 所行無礙 不失於境 spyod yul gyis mi 'phrogs pa སྤྱོད་ཡུལགྱིསམིའཕྲོག་པ་ 

acintyavyavasthānaḥ अचिन्त्यव्यवस्थानः 諸時中不可思議 其所成立不可思議 實定不可思議 rnam par gzhag pa bsam gyis mi khyab pa རྣམ་པར་གཞག་པབསམ་གྱིས་མི་ཁྱབ་པ 

tryadhvasamatāniryātaḥ त्र्यध्वसमतानिर्यातः 到三世齊平彼邊 遊於三世平等法性 dus gsum mnyam pa nyid tshar phyin pa དུས་གསུམམཉམ་པ་ཉིདཚརཕྱིན་པ 

sarvalokadhātuprasṛtakāyaḥ सर्वलोकधातुप्रसृतकायः 身遍諸世間 其身流布一切世界 sku 'jig rten gyi khams thams cad du rab tu khyab pa སྐུའཇིག་རྟེནགྱིཁམསཐམས་ཅད་དུརབ་ཏུཁྱབ་པ 

sarvadharmaniḥsaṃśayajñānaḥ सर्वधर्मनिःसंशयज्ञानः 會諸法無疑智 於一切法智無疑滯 chos thams cad la the tshom med pa'i ye shes mnga' ba ཆོས་ཐམས་ཅདཐེ་ཚོམམེད་པི་ཡེ་ཤེསམངའ་བ 

sarvacaryāsamanvāgatabuddhiḥ सर्वचर्यासमन्वागतबुद्धिः 具足一切慧行 於一切行成就大覺 blo spyod pa thams cad dang ldan pa བློསྤྱོད་པཐམས་ཅད་དང་ལྡན་པ 

niḥkāṃkṣadharmajñānaḥ निःकांक्षधर्मज्ञानः 了法不昧 於諸法智無有疑惑 chos mkhyen pa la nem nur med pa ཆོསམཁྱེན་པནུམེད་པ 

avikalpitaśarīraḥ अविकल्पितशरीरः 具不可察身 凡所現身不可分別 rnam par ma brtags pa'i sku mi mnga' ba རྣམ་པརམ་བརྟག་པའི་ྐུམི་མངའ་བ 

sarvabodhisattvasampratīcchītajñanaḥ सर्वबोधिसत्त्वसम्प्रतीच्छीतज्ञनः 受智諸真實菩薩 一切菩薩正所求智 智諸菩薩實受 ye shes byang chub sems dpa' thams cad kyis yang dag par mnos pa ཡེ་ཤེསབྱང་ཆུབ་སེམས་དཔའཐམས་ཅདཀྱིསཡང་དག་པརམནོ་པ་ 

advayabuddhavihāraparamapāramiprāptaḥ अद्वयबुद्धविहारपरमपारमिप्राप्तः 佛所無二到彼岸 得佛無二住勝彼岸不相間雜 sangs rgyas kyi gnas pa gnyis su med pa dam pa'i pha rol tu son pa brnyes pa སངས་རྒྱསཀྱིགནས་པགཉིས་སུ་མེད་པདམ་པི་ཕ་རོལཏུསོན་པབརྙེས་པ 

asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ असंभिन्नतथागतविमोक्षज्ञाननिष्ठागतः 如來不共法諸解脫智到彼岸 如來解脫妙智 de bzhin gshegs pa ma 'dres pa'i rnam par thar par mdzad pa'i ye shes kyi mthar phyin pa དེ་བཞིན་གཤེགས་པམ་འདྲེས་པི་རྣམ་པར་ཐར་པམཛད་པི་ཡེ་ཤེསཀྱིམཐར་ཕྱིན་པ 

anantamadhyabuddhabhūmisamatādhigataḥ अनन्तमध्यबुद्धभूमिसमताधिगतः 獲佛平等無中及無邊之地 究竟證無中邊佛地平等 佛平等亦無中央及邊際 mtha' dang dbus med pa'i sangs rgyas kyi sa mnyam pa nyid du thugs su chud pa མཐའདངདབུསམེད་པི་སངས་རྒྱསཀྱིམཉམ་པ་ཉིདདུཐུགསསུཆུད་པ་ 

dharmadhātuparyantaḥ धर्मधातुपर्यन्तः 盡諸法界 極於法界 chos kyi dbyings kyis gtugs pa ཆོས་ཀྱི་དབྱིངསཀྱིསགཏུགས་པ 

ākāśadhātvparyavasānaḥ आकाशधात्व्पर्यवसानः 越空無邊際 盡虛空性 空無邊 nam mkha'i khams kyi mtha' klas pa ནམ་མཁའི་ཁམསཀྱིམཐའ་ཀླས་པ་ 

aparāntakoṭiniṣṭhaḥ अपरान्तकोटिनिष्ठः 至後邊際 窮未來際 phyi ma'i mtha'i mur thug pa ཕྱི་མི་མཐའི་མུཐུག་པ་ 

niṣyandaḥ sa tathāgataḥ puṇyānām निष्यन्दः तथागतः पुण्यानाम् 顧佛福因 彼佛福因順合 de bzhin gshegs pa de bsod nams dag gi rgyu mthun pa དེ་བཞིན་གཤེགས་པདེ་བསནམདགགིརྒྱུ་མཐུན་པ་ 

avipraṇāśaḥ kuśalamūlānām अविप्रणाशः कुशलमूलानाम् 勿毀善根 未毀善根 dge ba'i rtsa ba rnams chud mi za ba དགེ་བའི་རྩ་བརྣམསཆུདམི 

alaṃkṛtaḥ kṣāntyā अलंकृतः क्षान्त्या 莊嚴忍辱 bzod pas brgyan pa བཟོད་པབརྒྱན་པ 

āgamaḥ puṇyanidhānānām आगमः पुण्यनिधानानाम् 福藏諸根 諸福藏器 bsod nams kyi gter rnams kyi gzhi བསོད་ནམསཀྱིགཏེརརྣམསཀྱིགཞི 

citrito 'nuvyañjanaiḥ चित्रितोऽनुव्यञ्जनैः 具足隨形好 dpe byang bzang po rnams kyis spras pa དཔེབྱང་བཔོརྣམསཀྱིསྤྲ་པ་ 

kusumito lakṣaṇaiḥ कुसुमितो लक्षणैः 嚴開敷花 開相敷花 mtshan gyi me tog rgyas pa མཚནགྱིམེ་ཏོགརྒྱས་པ 

pratirūpo gocareṇa प्रतिरूपो गोचरेण 行境無不順 spyod yul ran par mthun pa སྤྱོད་ཡུལ་ར་པར་ཐུན་པ 

apratikūlo darśanena अप्रतिकूलो दर्शनेन 見無不順 mthong na mi mthun pa med pa མཐོངམི་མཐུན་པ་མེད་པ 

abhiratiḥ śraddhādhimuktānām अभिरतिः श्रद्धाधिमुक्तानाम् 信者無不喜稅 dad pas mos pa rnams mngon par dga' ba དད་པས་མོས་པརྣམསམངོན་པརདགའ་བ 

anabhibhūtaḥ prajñayā अनभिभूतः प्रज्ञया 慧不能伏 shes rab zil gyis mi non pa ཤེས་རབཟིལགྱིསམིནོན་པ 

anavamardanīyo balaiḥ अनवमर्दनीयो बलैः 力不能踐 stobs rnams la brdzi ba med pa སྟོབསརྣམསལ་བྫིམེད་པ 

śāstā sarvasattvānām शास्ता सर्वसत्त्वानाम् 開導諸有情 導有情師 sems can thams cad kyi ston pa སེམས་ཅན་ཐམས་ཅདཀྱིསྟོན་པ 

pitā bodhisattvānām पिता बोधिसत्त्वानाम् 諸菩薩父 byang chub sems dpa' rnams kyi yab བྱང་ཆུབ་སེམས་དཔའརྣམསཀྱིཡབ 

rājāryapudgalānām राजार्यपुद्गलानाम् 諸聖人王 'phags pa'i gang zag rnams kyi rgyal po འཕགས་པི་གང་ཟགརྣམསཀྱིརྒྱལ་པོ 

sārthavāha ādikarmikāṇām सार्थवाह आदिकर्मिकाणाम् 諸業商主 初學商主 las dang po rnams kyi ded dpon ལསདང་པོརྣམསཀྱིདེད་དཔོན 

aprameyo jñānena अप्रमेयो ज्ञानेन 無量智 無量智慧 ye shes dpag tu med pa ཡེ་ཤེསདཔག་ཏུ་མེད་པ 

anantaḥ pratibhānena अनन्तः प्रतिभानेन 無邊辯才 spobs pa mtha' yas pa སྤོབས་པམཐའ་ཡས་པ 

viśuddhā svareṇa विशुद्धा स्वरेण 言語清淨 gsung rnam par dag pa གསུངརྣམ་པར་དག་པ 

āsvādanīyo ghoṣeṇa आस्वादनीयो घोषेण 音聲美好 音聲和暢 dbyangs snyan pa དབྱངསསྙན་པ 

asecanako rūpeṇa असेचनको रूपेण 視無厭足 sku byad blta bas chog mi shes pa སྐུབྱདབལྟ་བཆོག་མི་ཤེས་པ 

apratisamaḥ kāyena अप्रतिसमः कायेन 身不可能比 sku mtshungs pa med pa སྐུམཚུངས་པམེད་པ 

aliptaḥ kāmaiḥ अलिप्तः कामैः 欲不能染 'dod pa dag gis ma gos pa འདོད་པདགགིསམ་གོས་པ 

anupalipto rūpaiḥ अनुपलिप्तो रूपैः 色不能染 色不能著 gzugs dag gis nye bar ma gos ba གཟུགསདགགིསཉེ་བརགོས 

asaṃsṛṣṭo 'rūpaiḥ (asaṃsṛṣṭa ārūpyaiḥ) असंसृष्टोऽरूपैः (असंसृष्ट आरूप्यैः) 不雜色 不遍無色 gzugs med pa dag dang ma 'dres pa གཟུགས་མེད་པདག་དངམ་འདྲེས་པ 

vipramuktaḥ skandhebhyaḥ विप्रमुक्तः स्कन्धेभ्यः 眾蘊解脫 phung po dag las rab tu rnam par grol ba ཕུང་པོདགལསརབ་ཏུརྣམ་པར་གྲོལ་བ 

visaṃyukto dhātubhiḥ विसंयुक्तो धातुभिः 不具諸界 不存諸界 khams rnams dang mi ldan pa ཁམསརྣམསདངམི་ལྡན་པ 

saṃvṛta āyatanaiḥ संवृत आयतनैः 具諸入 諸入寧靜 skye mched rnams bsdams pa སྐྱེ་མཆེདརྣམསབསྡམས་པ