Mahāvyutpatti: 3700-3799 


pīlupatiḥ. gajapatiḥ पीलुपतिः. गजपतिः 牧象者 司象 glang po che'i bla གླང་པོ་ཆེི་བླ 

gañjapatiḥ गञ्जपतिः 管庫的 司庫 dkor gyi bla དཀོར་གྱི་བླ 

[a] khambhīrapatiḥ [] खम्भीरपतिः 司賞 mngan bdag མངབདག 

[b] khambharapatiḥ [ब्] खम्भरपतिः 司賞 ming dan མིང 

narapatiḥ नरपतिः 人主 rgyal po'am mi'i bla (mi bdag ) རྒྱལ་པའམམིི་བླ (མིབདག) 

koṭṭapālaḥ कोट्टपालः 司戲類 rtse rje རྩེརྗེ 

antapālaḥ अन्तपालः 守哨 哨者 so srungs སོསྲུངས 

durgapālaḥ दुर्गपालः 守寨者 rdzong srungs རྫོངསྲུངས 

śreṣṭhī श्रेष्ठी 商主 長者 tshong dpon ཚོདཔོན 

viṣayapatiḥ विषयपतिः 土官 yul dpon (bdag po) ཡུལདཔོན (བདག་པོ) 

nagarapatiḥ नगरपतिः 管城 城官 khrong khyer gyi bla ཁྲོཁྱེརགྱིབླ 

grāmapatiḥ ग्रामपतिः 守城邑 邑官 grong dpon གྲོངདཔོན 

pauravyavahārikaḥ पौरव्यवहारिकः 守城者 守邑者 grong gi bla གྲོངགིབླ 

niyuktakaḥ नियुक्तकः 頭目 snar bskos pa སྣ་བསྐོ་པ་ 

bhaṭabalāgraḥ भटबलाग्रः 守大市 khrom gyi ru ཁྲོགྱིརུ 

samāhartā समाहर्ता 市井 收稅收貢者 sdud sna སྡུདསྣ 

praśāstā प्रशास्ता 報事者 mthong slebs kyi dpon po མཐོངསླེབསཀྱིདཔོནཔོ་་ 

saṃnnidhātā संन्निधाता 成衣 dkor 'drub ( bsrubs ) pa དཀོརའདྲ(བསྲུབས)་པ 

bhāṇḍarikaḥ भाण्डरिकः 庫藏者 mdzod pa མཛོད་པ་ 

rājadvārikaḥ राजद्वारिकः 守宮殿 pho brang 'khor du kha 'dzin pa ཕོ་བྲངའཁོར་དུའཛིན་པ 

gaṇakaḥ गणकः 算數者 rtsis mkhan རྩིས་མཁན 

jyotiṣaḥ ज्योतिषः 星者 天文者 skar mkhan སྐར་མ 

bhiṣak भिषक् 醫生 sman pa སྨན་པ 

vaidyaḥ वैद्यः 醫生 sman pa སྨན་པ 

talavargaḥ तलवर्गः 守身者 護駕者 sku bsrungs སྐུབསྲུངས 

pāridhvajikaḥ पारिध्वजिकः 持幢 rgyal mtshan thogs pa རྒྱལ་མཚནཐོགས་པ 

chattradharaḥ छत्त्रधरः 持傘者 gdugs thogs pa གདུགསཐོགས་པ 

cihnadharaḥ चिह्नधरः 持標者 執勢者 rtags mtshan thogs pa རྟགསམཚནཐོགས་པ 

cāmarikaḥ चामरिकः 持拂者 rnga yab thogs pa རྔཡབཐོགས་པ 

kāravālikaḥ कारवालिकः 執劍 執刀者 ral gri kyog po thogs pa རལ་གྲིྱོཔོཐོགས་པ 

khaḍgikaḥ खड्गिकः 劍客 ral gri pa རལ་གྲི་པ་ 

prāsikaḥ प्रासिकः 執槍者 mdung pa ུང་པ་ 

pāraśvadhikaḥ पारश्वधिकः 執銊斧者 dgra sta thogs pa དགྲྟ་ཐོགས་པ 

cākrikaḥ चाक्रिकः 執輪者 'khor lo thogs pa འཁོར་ལོཐོགས་པ 

sphārikaḥ स्फारिकः 執牌者 phub thogs pa ཕུཐོགས་པ 

caitradaṇḍikaḥ चैत्रदण्डिकः 執棍者 dbyig gu thogs pa དབྱིགུ་ཐོགས་པ 

yāṣṭhikaḥ याष्ठिकः 執棒者 dbyug pa thogs pa ྱུག་པཐོགས་པ 

dvārapālaḥ द्वारपालः 守門者 sgo bsrungs pa སྒོབསྲུངས་པ་ 

dauvārikaḥ दौवारिकः 閽者 sgo pa སྒོ་པ 

śeṣapatiḥ शेषपतिः 管事者 gnyer ba གཉེར་བ 

sūcakaḥ सूचकः 禁邪術者 考察者 log po pa'am 'dam po pa ལོག་པོ་པའམའདམཔོ་པ་ 

daṇdavāsikaḥ दण्दवासिकः 守地界者 yul srungs ཡུལསྲུངས 

sevakaḥ सेवकः 隨事者 zham ring byed pa (zham 'bring ba) རིང་བྱེ་པ (འབྲིང) 

bhaṭaḥ (bhaṭṭaḥ) भटः (भट्टः) 中師 shor ba'am bkrabs pa ཤོརབཀྲ་པ་ 

iṣvastrācāryaḥ इष्वस्त्राचार्यः 射師 'phong gi slob dpon འཕོགིསློབ་དཔོན 

nāsīraḥ (nāsiraḥ) नासीरः (नासिरः) 眾類聚 snga tshoms tshogs སྔཚོམསཚོགས 

naigamaḥ नैगमः 地城人 城裏人 grong mi གྲོངམི 

jānapadaḥ जानपदः 鄉下人 本地人 yul gyi mi ཡུལགྱིམི 

daivakulikaḥ दैवकुलिकः 守寺廟者 守寺者 lha khang bsrung ba ལྷཁངབསྲུང་བ 

māyākāraḥ मायाकारः 幻術者 幻者 sgyu mkhan སྒྱུ་མ 

āryaḥ आर्यः 尊者 rje po'am jo bo རྗེཔོཇོ་བོ 

mantravādī (mantravādin) मन्त्रवादी (मन्त्रवादिन्) 誦呪者 gsang sngags smra ba གསང་སྔགསསྨྲ་བ 

kriyāvādī क्रियावादी 改造者 bcos ma byed pa བཅོས་མབྱེད་པ 

khanyavādī खन्यवादी 知藏者 能觀藏者 gter lta shes pa གཏེརལྟཤེས་པ 

dhātuvādī धातुवादी 鑽珠者 能令變物者 nor bsgyur mkhan ནོརབསྒྱུརམཁན 

lubdhakaḥ लुब्धकः 獵者 rngon pa རྔ་པ་ 

mātsikaḥ मात्सिकः 漁人 nya pa ་པ་ 

śākuntikaḥ शाकुन्तिकः 捕禽者 bya pa བྱ་པ་ 

aurabhrikaḥ औरभ्रिकः 屠家 shan pa ཤན་པ་ 

khaṭṭikaḥ खट्टिकः 屠家 bshan pa བཤན་པ 

saukarikaḥ सौकरिकः 賣豬者 phag 'tshong ba ཕགའཚོང་བ 

goghātakaḥ गोघातकः 殺牛人 ba lang gsod pa བ་ལངགསོད་པ 

vāgurikaḥ वागुरिकः 拋網者 rgyas 'tshong ba རྒྱསའཚོང་བ 

kaukkuṭikaḥ कौक्कुटिकः 賣飛禽者 bya gag 'tshong ba བྱགགའཚོང་བ 

nāgabandhakaḥ नागबन्धकः 牽象者 捉象者 glang po che 'dzin pa གླང་པོ་ཆེའཛིན་པ 

nāgamaṇḍalikaḥ नागमण्डलिकः 聚蛇者 sbrul tshogs can སྦྲུལཚོགསཅན 

āhituṇḍikaḥ आहितुण्डिकः 降蛇者 sbrul khas bsdigs pa སྦྲུལབསྡིགས་པ 

bhraiṅgarikaḥ भ्रैङ्गरिकः 備臥具者 phyag tshangs skyems mal ba ཕྱགཚངསསྐྱེམལ 

sūpakāraḥ सूपकारः 多臥具 作肉汁者 phyag tshang tshang mang ba ཕྱགཚངཚང་མ 

rajakaḥ रजकः 染絲者 btso blag mkhan ོ་བླགམཁན 

sthapatiḥ स्थपतिः 卜者 phya mkhan ྱ་མཁན 

takṣakaḥ तक्षकः 木匠 shing mkhan ཤིངམཁན 

palagaṇḍaḥ पलगण्डः 石匠 shing mkhan ཤིངམཁན 

vardhakaḥ वर्धकः 木匠 shing mkhan ཤིངམཁན 

sūtradhāraḥ सूत्रधारः 彈線匠 thig mkhan ཐིགམཁན 

yāvasikaḥ यावसिकः 賣草 rtsva 'tshong རྩྭའཚོང 

kāṣṭhahārakaḥ काष्ठहारकः 砍裁 樵夫 shing thun ཤིངཐུན 

mālākāraḥ मालाकारः 穿花鬘 me tog 'phreng rgyun (me tog phreng mkhan) མེ་ཏོགའཕྲེངརྒྱུན (མེ་ཏོགཕྲེངརྒྱུད) 

śauṇḍikaḥ शौण्डिकः 賣酒 chang 'tshong འཚོང 

kallavālaḥ कल्लवालः 賣酒 chang 'tshong འཚོང 

āyudhajīvī आयुधजीवी 賣器械 賣兵器 mtshon chas 'tsho ba མཚོནཆསའཚོ་བ 

gāndhikaḥ गान्धिकः 賣香 spos 'tshong སྤོསའཚོང 

citrakāraḥ चित्रकारः 畫匠 ri mo mkhan རིམོམཁན 

śilākuṭtaḥ शिलाकुट्तः 石匠 rdo mkhan རྡོམཁན 

tantuvāyaḥ तन्तुवायः 織所 tha ga ba  

suvarṇakāraḥ सुवर्णकारः 槌金匠 gser mgar གསེརམགར 

sauvarṇikaḥ सौवर्णिकः 貼金匠 鍊金匠 gser spyod གསེརསྤྱོད 

lohakāraḥ लोहकारः 銕匠 鐵匠 lcags mgar ལྕགསམགར 

kāṃsakāraḥ कांसकारः 灌銅匠 'khar ba mgar ཁརམགར 

maṇikāraḥ मणिकारः 鑽珠匠 穿珠匠 nor bu mkhan ནོར་བུམཁན 

śaulbikaḥ शौल्बिकः 銅匠 zangs mkhan ཟངསམཁན 

sūcikaḥ सूचिकः 銅匠 裁縫匠 成衣的人 tshem bu mkhan ཚེབུམཁན 

pattracchedikaḥ पत्त्रच्छेदिकः 表皆匠 glegs 'bra mkhan གླེགས་འྲ་མཁན 

naimittikaḥ नैमित्तिकः 相士 ltas mkhan ལྟསམཁན 

vaipañcikaḥ वैपञ्चिकः 風鏗者 術士 mtshan mkhan མཚན་མ 

carmakāraḥ चर्मकारः 靴匠 熟皮匠 lham mkhan nam ko lpags mkhan ལྷམཁནནམོ་གསམཁན 

mocikaḥ मोचिकः 靴匠 ko lpags mkhan nam lham mkhan ོ་གསམཁནནམལྷམཁན 

rathakāraḥ रथकारः 造車匠 shin rta mkhan nam lham mkhan ཤིནརྟམཁནནམལྷམཁན 

veṇukāraḥ वेणुकारः 竹匠 smyug ma mkhan ྨྱུམཁན 

khātarūpakāraḥ खातरूपकारः 雕鑾匠 鏃匠 rko mkhan nam tshud mo mkhan རྐོ་མཁནནམཚུདམོམཁན