Mahāvyutpatti: 3800-3899 


kumbhakāraḥ कुम्भकारः 陶匠 rdza mkhan རྫམཁན 

vaṇik वणिक् 商人 tshong pa ཚོ་པ་ 

śaulkikaḥ शौल्किकः 稅務 sho gam pa ཤོ་གམ་པ 

gaulmikāḥ गौल्मिकाः 巡欄 la gcan pa ་པ་ 

tārapaṇyikaḥ तारपण्यिकः 造船者 教船稅吏 gru btsas gcod pa གྲུགཅོད་པ 

heriḥ हेरिः 耳聽 姦細 nyan rna ཉན་རྣ 

caraḥ चरः 耳聽 姦細 nyan rna ཉན་རྣ 

avacarakaḥ (apacarakaḥ) अवचरकः (अपचरकः) 報子 bya ma rta བྱརྟ 

mauṣṭikaḥ मौष्टिकः 粧像者 戲者 zol pa ་པ 

vidūṣakaḥ विदूषकः 笑說者 bzhad gad pa བཞད་པ་ 

maudrikaḥ मौद्रिकः 造印者 書字 rgya 'debs pa རྒྱའདེབས་པ 

kāyasthaḥ कायस्थः 書字者 yi ge pa ཡི་གེ་པ་ 

ācīrṇadaṇḍatā (acīrṇadaṇḍatā) आचीर्णदण्डता (अचीर्णदण्डता) 使卒伐自己馬 使仗 dbyug pa gcod pa ྱུག་པགཅོད་པ 

dūtaḥ दूतः 使卒 pho nya ཕོ་ཉ 

kathyāyittaḥ (kathyayittaḥ) कथ्यायित्तः (कथ्ययित्तः) 使卒 pho nya rang rta ཕོ་ཉརངརྟ 

kāṣṭhikavittaḥ (kāṣṭhikācintaḥ) काष्ठिकवित्तः (काष्ठिकाचिन्तः) 使卒 rang rta རངརྟ 

lehariḥ (lohāriḥ) लेहरिः (लोहारिः) 上大使官 使臣 上任 'phar ma pa'am bang chen pa འཕར་མ་པའམབངཆེན་པ 

lekhahārikaḥ (lekhahākaḥ) लेखहारिकः (लेखहाकः) 上大使官 使臣 上任 'phar ma pa'am bang chen pa འཕར་མ་པའམབངཆེན་པ 

kuṭumbikaḥ कुटुम्बिकः 家中使者 khyim khol ཁྱིམཁོ 

kuṭumbaḥ कुटुम्बः 家族 gza' / bza' བཟའ 

kañcukī (kañculi) कञ्चुकी (कञ्चुलि) 宦者 nyug rum pa ཉུག་རུམ་པ 

antaḥpuraḥ अन्तःपुरः 內使 nyug rum pa ཉུག་རུམ་པ 

mahallaḥ महल्लः 宦官 老衰者 nyug rum pa ཉུག་རུམ་པ 

karmāntikaḥ कर्मान्तिकः 耕田者 zhing pa ཞིང་པ 

kārṣikaḥ कार्षिकः 耕田者 ཞིངརྨ་པ་ ཞིངརྨ་པ་ 

kṛṣīvalaḥ कृषीवलः 耕田者 ཞིངརྨ་པ་ ཞིངརྨ་པ་ 

ābhīraḥ आभीरः 牧牛人 牧畜人 phyugs rdzi ཕྱུགསརྫི 

gopālaḥ गोपालः 放牛人 ba lang rdzi བ་ལངརྫི 

śarīrarakṣakaḥ शरीररक्षकः 守身 護身者 lus srungs ལུསསྲུངས 

parivāraḥ परिवारः 奴僕 眷屬 gyog གཡོ 

dāsaḥ दासः 奴僕 bran nam khol po ནམཁོཔོ 

dāsī दासी 使女 bran mo ན་མོ 

karmakaraḥ कर्मकरः 管事者 las byed pa ལས་བྱེད་པ 

pauruṣyaḥ पौरुष्यः 賣酪 以利錢為業 zho shas 'tsho ba ཞོཤསའཚོ་བ 

bhṛtyaḥ भृत्यः 顧工人 使者 gla mi 'am gyog gam bran ླ་མིའམགཡོགམ 

bandhanapālakaḥ बन्धनपालकः 獄卒 brtson rdzi བརྩོནརྫི 

badhyaghātakaḥ बध्यघातकः 劊子手 gshed ma གཤེད

kāraṇākārakaḥ (kāraṇyakārakaḥ. kāraṇakārakaḥ) कारणाकारकः (कारण्यकारकः. कारणकारकः) 作害 gnod byed གནོད་བྱེད 

badhakaḥ बधकः gsod pa གསོད་པ 

hananam हननम् 已殺 bsad pa བསད་པ 

kalpikāraḥ कल्पिकारः 香火地夫 女婢 lha 'bangs sam nang byan nam rtse rgod ལྷ་འབངསམནང་བནམརྩེརྒོད 

kapyāriḥ कप्यारिः 奴婢 gyan nam rtse rgod ནམརྩེརྒོད 

udyānapālaḥ उद्यानपालः 歡喜園 守花園者 skyed mos tshal bsrung ba སྐྱེད་མོས་ཚལབསྲུང་བ 

ārāmikaḥ आरामिकः 普喜園 看遊處者 kun dga' ra ba ba ཀུན་དགའ་ར་བ 

gṛhī गृही 在家人 khyim ba ཁྱིམ 

gṛhasthaḥ गृहस्थः 居家人 khyim na gnas pa ཁྱིམགནས་པ 

māṇavakaḥ माणवकः 婆羅門童子 bram ze'i bu བྲམ་ཟེི་བུ 

nagaraghātakaḥ नगरघातकः 壞城邑者 grong khyer 'joms pa གྲོང་ཁྱེརའཇོམས་པ 

grāmaghātakaḥ ग्रामघातकः 壞城者 grong 'joms pa གྲོངའཇོམས་པ 

janapadaghātakaḥ जनपदघातकः 壞村者 ljongs 'joms pa ྗོངསའཇོམས་པ 

nāvikaḥ नाविकः 舟師 gru pa གྲུ་པ་ 

āhārakaḥ आहारकः 備飲食者 snyod cing stob pa ྙོཅིངསྟོབ་པ 

nirhārakaḥ (narhārakaḥ) निर्हारकः (नर्हारकः) 護舟者 sel ba སེལ་བ 

karṇadhārakaḥ (karṇadharagaḥ) कर्णधारकः (कर्णधरगः) 執蓬 舵手 執風帆 gdos pa 'dzin pa'am rlung gyor thogs pa ོས་པ་འཛིན་པརླུངགཡོཐོགས་པ 

raṇadharaḥ रणधरः 執漿者 ru skya 'dzin pa རུསྐྱའཛིན་པ 

kaivartaḥ कैवर्तः 浮囊 漁者 rgyal chen nam nya ba རྒྱལ་ཆེནནམ 人種性 

catvāro varṇāḥ चत्वारो वर्णाः 諸種人名目 人種性 mi'i rigs sna tshogs kyi ming la མིི་རིགསསྣ་ཚོགསཀྱིམིང 

catvāro varṇāḥ चत्वारो वर्णाः 四姓 rigs bzhi རིགསབཞི 

brāhmaṇaḥ ब्राह्मणः 婆羅門 淨行 bram ze བྲམ་ཟེ 

kṣatriyaḥ क्षत्रियः 王種 剎帝利 rgyal rigs རྒྱལརིགས 

vaiśyaḥ वैश्यः 吠奢 商賈 rje'u rigs རྗེའུ་རིགས 

śūdraḥ शूद्रः 農人 戍陀羅 首陀 dmangs rigs དམངསརིགས 

kṣatriyamahāśālakulam (kṣatriyamahāsālakulam) क्षत्रियमहाशालकुलम् (क्षत्रियमहासालकुलम्) 大力王種 王種如娑羅大樹 rgyal rigs shing sā la chen po lta bu རྒྱལརིགསཤིངཱ་ཆེན་པོལྟ་བུ 

brāhmaṇamahāśālakulam (brāhmaṇamahāsālakulam) ब्राह्मणमहाशालकुलम् (ब्राह्मणमहासालकुलम्) 大力婆羅門種 婆羅門種如娑羅大樹 bram ze'i rigs shing sā la chen po lta bu བྲམ་ཟེི་རིགསཤིངཱ་ཆེན་པོལྟ་བུ 

gṛhapatimahāśālakulam (gṛhapatimahāsālakulam) गृहपतिमहाशालकुलम् (गृहपतिमहासालकुलम्) 大力家長 長者種如娑羅大樹 khyim bdag gi rigs shin sā la chen po lta bu ཁྱིམབདག་གིརིགསཤིནཱ་ཆེན་པོལྟ་བུ 

uccakulam (ucchakulam) उच्चकुलम् (उच्छकुलम्) 高種 rigs mtho ba རིགས་མཐོ་བ 

abhijātaḥ अभिजातः 正種 rigs btsun pa རིགསབཙུན་པ 

nīcakulam (nīcikulam) नीचकुलम् (नीचिकुलम्) 下賤種 賤種 rigs dma' ba རིགསདམའ་ 

caṇḍālaḥ चण्डालः 下賤種 暴厲 gdol pa (gtum) དག་པ (གཏུམ) 

mātaṅgaḥ मातङ्गः 下賤種 暴厲 gdol pa (gtum) དག་པ (གཏུམ) 

śabaraḥ शबरः 山行 山隱 ri khrod pa རིཁྲོད་པ་ 

pulindaḥ पुलिन्दः 屠家 gyung mo མོ 

pukkasaḥ पुक्कसः 屠家 gyung po མོ 

ḍombaḥ डोम्बः 屠家 gyung po མོ 

mlecchaḥ म्लेच्छः 卑賤 kla klo ཀླ་ཀློ 

pratyantajānapadaḥ (pratyantajanapadam) प्रत्यन्तजानपदः (प्रत्यन्तजनपदम्) 邊地人 mtha' 'khob kyi mi མཐའ་འཁོཀྱིམི 親族 

pitā (pitṛ) पिता (पितृ) pha  

mātā (mātṛ) माता (मातृ) ma  

janayitrī जनयित्री ma  

pitāmahaḥ पितामहः 曾祖 mes po མེཔོ 

prapitāmahaḥ प्रपितामहः 曾祖母 曾祖 yang mes po ཡངམེཔོ 

pitāmahī पितामही 外母 祖母 phyi mo ཕྱི་མོ་ 

prapitāmahī प्रपितामही 曾祖母 yang phyi mo ཡངཕྱི་མོ་ 

putraḥ पुत्रः bu བུ 

duhitā (duhitṛ) दुहिता (दुहितृ) bu mo བུ་མོ 

jyeṣṭhabhrātā (jyeṣṭhabhrātṛ) ज्येष्ठभ्राता (ज्येष्ठभ्रातृ) phu bo ཕོུ་ 

kaniṣṭhabhrātā (kaniṣṭhabhrātṛ) कनिष्ठभ्राता (कनिष्ठभ्रातृ) nu bo ནུ་བོ་ 

kanīyān bhrātā कनीयान्भ्राता nu bo ནུ་བོ་ 

bhrātā (bhrātṛ) भ्राता (भ्रातृ) 弟兄 spun སྤུ 

bhaginī भगिनी 姊妹 che zhe'am sring mo 'am phu nu mo'i sru ཆེཞེསྲམོའམཕུནུམོི་སྲུ་ 

naptā (naptṛ) नप्ता (नप्तृ) 孫子 tsha bo ཚ་བོ་ 

naptrī नप्त्री 孫女 tsha mo མོ 

śvaśuraḥ (śvacūraḥ) श्वशुरः (श्वचूरः) 岳父 gyos po གྱོཔོ 

śvasā श्वसा 岳母 sgyug mo སྒྱུམོ 

mātulaḥ मातुलः 舅舅 zhang po ཞངཔོ 

bhāryā भार्या chung ma'am khyo mo ཆུང་མའམཁྱོ་མོ 

patnī पत्नी chung ma'am khyo mo ཆུང་མའམཁྱོ་མོ 

dārāḥ दाराः chung ma'am khyo mo ཆུང་མའམཁྱོ་མོ 

kalatram कलत्रम् chung ma'am khyo mo ཆུང་མའམཁྱོ་མོ