Mahāvyutpatti: 8700-8799 


vikālabhojanaviratiḥ विकालभोजनविरतिः 棄非時食 離非時食 不非時食 dus ma yin pa'i zas spong ba དུསམ་ཡིན་པི་ཟསསྤོང་བ 

samanvāhāra ācārya समन्वाहार आचार्य 阿遮利耶存念 願師垂念 slob dpon dgongs su gsol སློབ་དཔོནདགོངསསུགསོལ 

śṛṇotu bhadanta saṃghaḥ शृणोतु भदन्त संघः 開諸大德 大德僧伽聽 大德僧伽存念 dge 'dun btsun pa rnams gsan du gsol དགེ་འདུནབཙུན་པརྣམསགསནདུགསོལ 

yāvajjīvam यावज्जीवम् 乃至存命 乃至命終 乃至命存 ji srid 'tsho'i bar du ཇི་སྲིདའཚོི་བར་དུ 

ullumpatu mām (ullumbatu mām) उल्लुम्पतु माम् (उल्लुम्बतु माम्) 我求引導 bdag drang du gsol བདགདྲངདུགསོལ 

anuśikṣe अनुशिक्षे 隨學 rjes su slob po རྗེས་སུསློབ་པོ་ 

anuvidhīye अनुविधीये 隨作 隨修 rjes su sgrub po རྗེས་སུསྒྲུབ་པོ་ 

anukaromi अनुकरोमि 隨持 隨作 rjes su bgyid do རྗེས་སུབགྱིདདོ 沙門四種所應作法 

catvārah śramaṇakārakadharmāḥ चत्वारह्श्रमणकारकधर्माः 修善四法名目 沙門四種作法 dge sbyong du byed pa'i chos bzhi ming la དགེ་སྦྱོངདུ་བྱེ་པའི་ོསབཞིམིང 

ākruṣṭena na pratyākroṣṭavyam (ākroṣtona na pratyākroṣṭavyam) आक्रुष्टेन प्रत्याक्रोष्टव्यम् (आक्रोष्तोन प्रत्याक्रोष्टव्यम्) 毀不還 他罵不應返罵 人毀不還毀 gshe yang slar mi gshe bar bya གཤེཡངསླརམིགཤེ་བ་བྱ་ 

roṣitena na pratiroṣitavyam रोषितेन प्रतिरोषितव्यम् 人怒不還怒 他瞋不應返瞋 khros kyang slar mi khro bar bya ཁྲོཀྱངསླརམིཁྲོ་བ་བྱ་ 

bhaṇḍitena na pratibhaṇḍitavyam भण्डितेन प्रतिभण्डितव्यम् 尋過失不還報 他調不應返調 mtshang brus kyang slar mi 'bru bar bya མཚངབྲུསཀྱངསླརམིའབྲུ་བ་བྱ་ 

tāḍitena na pratitāḍitavyam ताडितेन प्रतिताडितव्यम् 他打不應返打 brdeg yang slar mi brdeg par bya བརྡེགཡངསླརམིབརྡེག་པར་བྱ་ 出家等 

pravrajitaḥ प्रव्रजितः 出家 rab tu byung ba རབ་ཏུབྱུང་བ 

upasaṃpannaḥ उपसंपन्नः 近圓者 受具足 受大戒 比丘 已近圓 bsnyen par rdzogs pa བསྙེན་པརྫོགས་པ 

śramaṇaḥ श्रमणः 沙門 修善 勤息 dge sbyong དགེ་སྦྱོང 

bhikṣuḥ भिक्षुः 比丘 苾芻 乞士 dge slong དགེ་སློང 

bhikṣuṇī भिक्षुणी 比丘尼 苾芻尼 乞女 dge slong ma དགེ་སློང་མ 

śramaṇeraḥ श्रमणेरः 沙彌 勤策男 求寂男 dge tshul དགེ་ཚུལ 

śramaṇerikā श्रमणेरिका 沙彌尼 勤策女 求寂女 dge tshul ma དགེ་ཚུལ 

śikṣamāṇā शिक्षमाणा 學法女 學戒女 學善女 正學女 式叉摩那 叉摩那 dge slob ma དགེསློབ་མ 

mahallakaḥ महल्लकः 半路修行 rgan zhugs རྒནཞུགས 

śikṣādattakaḥ शिक्षादत्तकः 與戒 與學 bslab pas byin pa བསླབ་པབྱིན་པ 

upāsakaḥ उपासकः 善識 近事男 近事界 優婆塞 烏婆塞 鄔波索迦 dge bsnyen དགེ་བསྙེན 

upāsikā उपासिका 近事女 善識母 優婆夷 優婆斯迦 dge bsnyen ma དགེ་བསྙེན 

poṣadhikaḥ पोषधिकः 布薩 補善 褒灑陀 gso sbyong ba གསོ་སྦྱོང 

upādhyāyaḥ उपाध्यायः 和尚 力生 親教師 mkhan po མཁན་པོ 

ācāryaḥ आचार्यः 闍黎 阿遮利耶 阿遮利 軌範師 師範 阿闍梨 slob dpon སློབ་དཔོན 

karmakārakaḥ कर्मकारकः 作行師 羯磨者 作業者 las byed pa ལས་བྱེད་པ 

raho 'nuśāsakaḥ (rahotuśāsakaḥ) रहोऽनुशासकः (रहोतुशासकः) 密師 屏教師 gsang ste ston pa གསངསྟེསྟོན་པ 

niśrayadāyakaḥ (niśrayadāpakaḥ) निश्रयदायकः (निश्रयदापकः) 住施 與依止者 施住者 gnas byin pa གནསབྱིན་པ 

pāṭhācāryaḥ पाठाचार्यः 誦念師 數念師 教讀阿遮利耶 klog pa'i slob dpon ཀློག་པི་སློབ་དཔོན 

sthaviraḥ स्थविरः 尊者 羅漢 上座 上首 gnas brtan གནས་བརྟན 

dahraḥ. (daharaḥ) दह्रः. (दहरः) 幼輩 小師 gzhon rabs གཞོནརབས 

navakarmikaḥ नवकर्मिकः 行僧 初業者 lag gi bla ལགགིབླ 

vaiyavṛtyakaraḥ (vaiyaprityakaḥ) वैयवृत्यकरः (वैयप्रित्यकः) 執事 zhal lta pa ཞལལྟ་པ་ 

śiṣyaḥ शिष्यः 弟子 slob ma སློབ་མ 

praśiṣyaḥ प्रशिष्यः 再學 徒弟 徒孫 yang slob ཡངསློབ 

antevasī (antavāsī) अन्तेवसी (अन्तवासी) 弟子 侍者 nye gnas ཉེགནས 

paścācchramaṇaḥ पश्चाच्छ्रमणः 隨從沙門 phyi bzhin 'brang ba'i dge sbyong ཕྱི་བཞིན་འབྲང་བི་དགེ་སྦྱོང 

madhyaḥ मध्यः 中人 中輩 bar ma བར་མ 

navakaḥ नवकः 新出家 gsar bu གསར་བུ 

vṛddhāntaḥ (vṛddhānnaḥ) वृद्धान्तः (वृद्धान्नः) 老次第 rgan rims རྒནརིམ 

navāntaḥ नवान्तः 幼次第 gzhon rims གཞོནརིམ 

naivāsikaḥ नैवासिकः 根本住僧 久住者 gzhi ba གཞི 

āgantukaḥ आगन्तुकः 客僧 倏忽來者 blo bur du 'ongs pa བློ་བུརདུའོངས་པ 

gamikaḥ गमिकः 行具者 去者 將行未行 'gro bar chas pa འགྲོ་བཆས་པ་ 

āgamikaḥ आगमिकः 來者 'ongs pa འོངས་པ 

kālapātrikaḥ (kālapattrikaḥ) कालपात्रिकः (कालपत्त्रिकः) 黑缽者 盂者 lhung bzed nag pa can ལྷབཟེདནག་པཅན 

saṃjñābhikṣuḥ संज्ञाभिक्षुः 比丘名 名字苾芻 名字比丘 ming gi dge slong མིངགིདགེ་སློང 

pratijñābhikṣuḥ प्रतिज्ञाभिक्षुः 比丘稱 自言苾芻 自言比丘 khas 'che ba'i dge slong འཆེ་བི་དགེ་སློང 

bhikṣuta iti bhikṣuḥ भिक्षुत इति भिक्षुः 為尋求的比丘 乞求苾芻 為命比丘 為乞比丘 slong ba'i phyir du dge slong སློང་བི་ཕྱིར་དུདགེ་སློང 

bhinnakleśatvād bhikṣuḥ भिन्नक्लेशत्वाद्भिक्षुः 改煩惱的比丘 破煩惱苾芻 為除煩惱比丘 破煩惱比丘 nyon mongs bcom pa'i phyir dge slong ཉོན་མོངསབཅོས་པི་ཕྱིརདགེ་སློང 

jñāpticaturthakarmaṇopasaṃpanno bhikṣuḥ ज्ञाप्तिचतुर्थकर्मणोपसंपन्नो भिक्षुः 禱祝根本比丘 白四羯磨圓具苾芻 按毘尼儀軌而得成比丘 用白四羯磨受具足戒比丘 gsol ba dang bzhi'i las kyis bsnyen par rdzogs pa'i phyir dge slong གསོལ་བདང་བའི་ས་ཀྱིབསྙེན་པརྫོགས་པི་ཕྱིརདགེ་སློང 出家事 

steyasaṃvāsikaḥ स्तेयसंवासिकः 偷居 賊住者 rku thabs su gnas pa རྐུ་ཐབསསུགནས་པ 

nānāsaṃvāsikaḥ नानासंवासिकः 各居 別住者 tha dad gnas pa ཐ་དདགནས་པ 

asaṃvāsikaḥ असंवासिकः 不共住 gnas par mi bya pa གནས་པམི་བྱ་པ་ 

tīrthikāvakrāntakaḥ तीर्थिकावक्रान्तकः 趣外道 mu stegs can zhugs pa མུ་སྟེགསཅནཞུགས་པ 

mātṛghātakaḥ मातृघातकः 殺母者 殺母 ma gsod pa གསོད་པ 

pitṛghātakaḥ पितृघातकः 殺父者 殺父 pha gsod pa གསོད་པ 

arhadghātakaḥ अर्हद्घातकः 殺羅漢者 殺羅漢 dgra bcom pa gsod pa དགྲ་བཅོམ་པགསོད་པ 

saṃghabhedakaḥ संघभेदकः 破和合僧 破僧伽 dge 'dun gyi dbyen byed pa དགེ་འདུནགྱིདབྱེབྱེད་པ 

tathāgatasyāntike duṣṭacittarudhirotpādakaḥ तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकः 惡心出佛身血 de bzhin gshegs pa la ngan sems kyis khrag 'byin pa དེ་བཞིན་གཤེགས་པངནསེམས་ཀྱིཁྲགའབྱིན་པ་ 

bhikṣuṇīdūṣakaḥ भिक्षुणीदूषकः 破汙比丘尼者 汙苾芻尼 dge slong ma sun phyung ba དགེ་སློང་མསུན་ཕྱུང 

puruṣaḥ पुरुषः 男子 skyes pa སྐྱེས་པ 

strī स्त्री 女子 bud med བུད་མེད 

paṇḍakaḥ पण्डकः 黃門 ma ning ནི 

jātipaṇḍakaḥ जातिपण्डकः 男子轉為黃門 生黃門 skyes pa nas ma ning du gyur pa སྐྱེས་པནསནིདུགྱུར་པ 

pakṣapaṇḍakaḥ पक्षपण्डकः 半月黃門 ma ning zla phyed pa ནིཟླཕྱེད་པ་ 

āsaktaprādurbhāvī paṇḍakaḥ आसक्तप्रादुर्भावी पण्डकः 抱生黃門 觸抱黃門 'khyud nas ltang ba'i ma ning འཁྱུདནསལྟབའིནི 

īrṣyāpaṇḍakaḥ ईर्ष्यापण्डकः 妒黃門 嫉妒黃門 ma ning phrag dog can ནིཕྲག་དོགཅན 

āpatpaṇḍakaḥ आपत्पण्डकः 去莖黃門 被害黃門 nyams pa'i ma ning ཉམས་པི་ནི 

ṣaṇḍhaḥ षण्ढः 生而隱宮 扇搋 蠲害人 za ma ཟ་མ 

ubhayavyañjanaḥ उभयव्यञ्जनः 二相者 二根者 mtshan gnyis pa མཚནགཉིས་པ 

aṅgulīphaṇahastakaḥ अङ्गुलीफणहस्तकः 手指圓者 lag pa'i sor mo zlum por 'jas pa ལག་པི་སོར་མོཟླུམ་པར་་པ་ 

anoṣṭhakaḥ अनोष्ठकः 無唇者 mchu med ུ་མེད 

citrāṅgaḥ चित्राङ्गः 具下身者 具傷瘡者 lus rma mtshan can ལུསརྨམཚནཅན 

ativṛddhaḥ अतिवृद्धः 特大 大老 太老 rgan ches pa རྒནཆེས་པ་ 

atibālakaḥ अतिबालकः 特小 太小 少大 bzhon ches pa / gzhon ches pa གཞོནཆེས་པ་ 

khañjaḥ खञ्जः 跛者 瘸子 theng po པོ 

khelaḥ खेलः 曲者 雞胸 gyol pa གྱོ་པ་ 

kāṇḍarikaḥ (kaṇḍarikaḥ) काण्डरिकः (कण्डरिकः) 下不齊 房室過度 smad 'chal སྨད་འ 

kāṇaḥ काणः 瞎子 zhar ba ཞར 

kuṇiḥ कुणिः 手殘疾 瘸手 支節不具 瘤手 lag sor rdum po ལགསོར་རྡུཔོ 

kubjaḥ कुब्जः 駝背 sgur po སྒུར་པོ 

vāmanaḥ वामनः 短者 mi'u thung མིའུ་ཐུང 

galagaṇḍaḥ गलगण्डः 癭者 lba ba ྦ་ 

mūkaḥ मूकः 瘂者 lkug pa ལྐུག་པ 

badhiraḥ बधिरः 聾者 'on pa འོན་པ་ 

pīṭhasarpiḥ पीठसर्पिः 偏者 傍行 rten 'phye རྟེན་འཕྱེ 

ślīpadī श्लीपदी 青腿 象皮病者 rkang 'bam རྐང་འབམ 

strīcchinnaḥ स्त्रीच्छिन्नः 以婦人乏者 被女所傷 bud med kyis dub pa བུད་མེདཀྱིསདུབ་པ 

bhāracchinnaḥ भारच्छिन्नः 以背乏者 因重所傷 khur gyis dub pa ཁུརགྱིསདུབ་པ 

mārgacchinnaḥ मार्गच्छिन्नः 以路乏者 涉路而損 lam gyis dub pa ལམགྱིསདུབ་པ 

tālamuktah तालमुक्तह् 食漏齋 ya za ma zug ཟ་མཟུག 

kandalīcchinnaḥ (kondalicchinnaḥ) कन्दलीच्छिन्नः (कोन्दलिच्छिन्नः) 負債者 gta' gam pa གཏའགམ་པ་ 

rājabhaṭaḥ राजभटः 王所揀別用者 rgyal pos bkrabs pa རྒྱལ་པོབཀྲ་པ་ 

cauro dhvajabaddhakaḥ चौरो ध्वजबद्धकः 稱賊者 強盜稱 chom rkun por grags pa ཆོརྐུན་པོགྲགས་པ