Mahāvyutpatti:  8600-8699 


na nadyāhāryāhāriṇyāṃ pratisrotaḥ pātreṇodakaṃ grahīṣyāmaḥ नद्याहार्याहारिण्यां प्रतिस्रोतः पात्रेणोदकं ग्रहीष्यामः 不可放常流緊水 不得逆流以鉢酌水 不可逆香暴流 'bab chu drag po'i rgyun las bzlog ste lhung bzed kyis chu mi bcu འབབཆུདྲག་པོི་རྒྱུནལསབཟློགསྟེལྷབཟེདཀྱིསཆུམིབཅུ 

notthito niṣaṇṇāyāglānāya dharmaṃ deśayiṣyāmaḥ नोत्थितो निषण्णायाग्लानाय धर्मं देशयिष्यामः 無病坐立處不可說法 人坐己立不為說法除病 不得立而為坐者說法除病 mi na bar 'dug pa la 'grengs te chos mi bshad མིབརའདུག་པ་འྲེངསཏེཆོསམིབཤད 

na niṣaṇṇā nipannāyāglānāya dharmaṃ deśayiṣyāmaḥ निषण्णा निपन्नायाग्लानाय धर्मं देशयिष्यामः 無病坐臥處不可說法 人臥己坐不為說法除病 不得坐而為臥者說法除病 mi na bar nyal ba la 'dug ste chos mi bshad མིབརཉལ་བའདུགསྟེཆོསམིབཤད 

na nīcatarake niṣaṇṇā uccatarake āsane niṣaṇnāyāglānāya dharmaṃ deśayiṣyāmaḥ (na nīcastarake āsana uccatarake āsane niṣaṇnāyāglānāya dharmaṃ deśayiṣyāmaḥ) नीचतरके निषण्णा उच्चतरके आसने निषण्नायाग्लानाय धर्मं देशयिष्यामः ( नीचस्तरके आसन उच्चतरके आसने निषण्नायाग्लानाय धर्मं देशयिष्यामः) 不得為高坐處下說法 人在高座己在下座不為說法除病 不得為高坐者說法除病 mi na bar stan mthon po la 'dug pa la stan dma' ba la 'dug ste chos mi bshad མིབརསྟནམཐོན་པོའདུག་པསྟནདམའ་འདུགསྟེཆོསམིབཤད 

na pṛṣṭhato gacchantaḥ purato gacchate aglānāya dharmaṃ deśayiṣyāmaḥ पृष्ठतो गच्छन्तः पुरतो गच्छते अग्लानाय धर्मं देशयिष्यामः 無病前行後行不說法 人在前行己在後行不為說法除病 不得前行者隨後說法除病 mi na bar mdun du 'gro ba la phyi nas 'gro zhing chos mi bshad མིབར་མདུའགྲོ་བཕྱི་ནསའགྲོཞིངཆོསམིབཤད 

notpathena gacchantaḥ pathena gacchate aglānāya dharmaṃ deśayiṣyāmaḥ नोत्पथेन गच्छन्तः पथेन गच्छते अग्लानाय धर्मं देशयिष्यामः 無病道行處道邊不可說法 人在道己在非道不為說法除病 不得為道中行者在道邊而說法除病 mi na bar lam nas 'gro ba la lam gyi 'gram nas 'gro zhing chos mi bshad མིབརལམནསའགྲོ་བལམགྱིའགྲམནསའགྲོཞིངཆོསམིབཤད 

nodguṇṭhikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ (nodguṣṭhikakṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ) नोद्गुण्ठिकाकृतायाग्लानाय धर्मं देशयिष्यामः (नोद्गुष्ठिककृतायाग्लानाय धर्मं देशयिष्यामः) 不得為裏頭人說法除病 不為覆頭者說法除病 mi na bar mgo gyogs pa la chos mi bshad མིབར་མགཡོས་པཆོསམིབཤད 

notkṛṣṭikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ नोत्कृष्टिकाकृतायाग्लानाय धर्मं देशयिष्यामः 不得為捲衣者說法除病 不為偏抄衣者說法除病 mi na bar brdzes pa la chos mi bshad མིབརབརྫེ་པ་ཆོསམིབཤད 

notsaktikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ नोत्सक्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः 無病交雜處不可說法 不為雙抄衣者說法除病 不可得為反抄衣者說法除病 mi na bar gzar ba la chos mi bshad མིབརགཟརཆོསམིབཤད 

na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ व्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः 不得衣纏頭者說法除病 不為叉腰者說法除病 mi na bar gnya' gong du bsnol ba la chos mi bshad མིབརའ་གོང་དུབསྣོལ་བཆོསམིབཤད 

na paryastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ पर्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः 無病兩肩相摩處不可說法 不為拊肩者說法除病 不可為無病兩肩上搭衣者說法 mi na bar phrag pa gnyis ka la gzar ba la chos mi bshad / mi na bar phag pa gnyis gas gzar pa la chos mi bshad མིབརཕྲག་པགཉིས་ཀགཟརཆོསམིབཤད 

noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ नोष्णीषशिरसे धर्मं देशयिष्यामः 不可為挽髻說法 不為佛頂髻者說法 skra do ker can la chos mi bshad སྐྲདོར་ཆོསམིབཤད 

na kholāśirase dharmaṃ deśayiṣyāmi खोलाशिरसे धर्मं देशयिष्यामि 帶絹處不可說法 不為戴帽者說法 zhwa gyon pa la chos mi bshad ཞྭ་གྱོ་པ་ཆོསམིབཤད 

na maulīśirase dharmaṃ deśayiṣyāmaḥ मौलीशिरसे धर्मं देशयिष्यामः 不得為帶冕說法 不為著冠者說法 mgo cod pan can la chos mi bshad མགོཅོ་པཅནཆོསམིབཤད 

na veṣṭitaśirase dharmaṃ deśayiṣyāmaḥ वेष्टितशिरसे धर्मं देशयिष्यामः 纏頭處不可說法 不為纏頭者說法 不可為覆頭人說法 mgo dkris pa la chos mi bshad མགོདཀྲིས་པཆོསམིབཤད 

na hastyārūḍhāya dharmaṃ deśayiṣyāmaḥ हस्त्यारूढाय धर्मं देशयिष्यामः 乘象處不可說法 不為乘象者說法 不可為乘象人說法 glang po che la zhon pa la chos mi bshad གླང་པོ་ཆེཞོན་པ་ཆོསམིབཤད 

nāśvārūḍhāya dharmaṃ deśayiṣyāmaḥ नाश्वारूढाय धर्मं देशयिष्यामः 乘馬處不可說法 不為乘馬者說法 不可為乘馬人說法 rta zhon pa la chos mi bshad རྟཞོན་པ་ཆོསམིབཤད 

na śivikārūḍhāya dharmaṃ deśayiṣyāmaḥ शिविकारूढाय धर्मं देशयिष्यामः 凡抬處不可說 不為乘輿者說法 不可為坐轎者說法 khyogs na 'dug pa la chos mi bshad ཁྱོའདུག་པཆོསམིབཤད 

na yānārūḍhāya dharmaṃ deśayiṣyāmaḥ यानारूढाय धर्मं देशयिष्यामः 凡乘騎處不可說法 不為乘車者說法 凡乘騎人不可為說法 bzhon pa'i steng na 'dug pa la chos mi bshad ོན་པའི་ྟེང་ནའདུག་པཆོསམིབཤད 

na pādukārūḍhāya dharmaṃ deśayiṣyāmi (na pādakarūḍhāya dharmaṃ deśayiṣyāmi) पादुकारूढाय धर्मं देशयिष्यामि ( पादकरूढाय धर्मं देशयिष्यामि) 不著靴處不可說法 不為著履者說法 不可為著革屐人木屐人說法 lham mthon po gyon pa la chos mi bshad ལྷམཐོན་པོགྱོ་པ་ཆོསམིབཤད 

na daṇḍapāṇaye dharmaṃ deśayiṣyāmaḥ दण्डपाणये धर्मं देशयिष्यामः 手執錫杖不可說法 不為執杖者說法 不可為手執錫杖人說法 lag na 'khar ba thogs pa la chos mi bshad ལག་འཁརཐོགས་པཆོསམིབཤད 

na cchattrapāṇaye dharmaṃ deśayiṣyāmaḥ च्छत्त्रपाणये धर्मं देशयिष्यामः 手執傘蓋處不可說法 不為持蓋者說法 不可為手執傘蓋人說法 lag na gdugs thogs pa la chos mi bshad ལགགདུགསཐོགས་པཆོསམིབཤད 

na śastrapāṇaye dharmaṃ deśayiṣyāmaḥ शस्त्रपाणये धर्मं देशयिष्यामः 手執器械處不可說法 不為捉器械者說法 不可為手執器械人說法 lag na mtshon thogs pa la chos mi bshad ལགམཚོནཐོགས་པཆོསམིབཤད 

nakhaḍgapāṇaye dharmaṃ deśayiṣyāmaḥ नखड्गपाणये धर्मं देशयिष्यामः 手執劍處不可說法 不為執劍者說法 不可為手執劍人說法 lag na ral gri thogs pa la chos mi bshad ལགརལ་གྲིཐོགས་པཆོསམིབཤད 

nāyudhapāṇaye dharmaṃ deśayiṣyāmaḥ नायुधपाणये धर्मं देशयिष्यामः 手執冤器處不可說法 不為執冤器者說法 不可為手執冤器人說法 lag na dgra cha thogs pa la chos mi bshad ལགདགྲཐོགས་པཆོསམིབཤད 

na saṃnaddhāya dharmaṃ deśayiṣyāmaḥ संनद्धाय धर्मं देशयिष्यामः 披甲處不可說法 不為披甲者說法 不可為披甲者說法 go cha gyon pa la chos mi bshad གོགྱོ་པ་ཆོསམིབཤད 

nāglānā utthitā uccāraprasrāvaṃ kariṣyāmaḥ नाग्लाना उत्थिता उच्चारप्रस्रावं करिष्यामः 無病不可立前後 不立大小便除病 不得立大小便除病 mi na bar 'greng ste bshang gci mi bya མིབར་འྲེསྟེབཤང་མི་བྱ 

nāglānā udaka uccāraprasrāvaṃ kheṭaṃ siṅghāṇakaṃ vāntaṃ viriktaṃ cchorayiṣyāmi नाग्लाना उदक उच्चारप्रस्रावं खेटं सिङ्घाणकं वान्तं विरिक्तं च्छोरयिष्यामि 無病勿得前後唾涕吐於水中 不得水中大小便洟唾除病 mi na bar chu'i nang du bshang gci dang mchil ma dang snabs dang skyugs pa dang kha nas byung ba mi dor མིབརཆིུ་ནང་དུབཤངདངམཆིདངསྣདངསྐྱུགས་པ་དངཁ་ནབྱུང་བམིདོར 

nāglānāḥ saharitapṛthivīpradeśe uccāraprasrāvaṃ kheṭaṃ siṃghāṇakaṃ vāntaṃ viriktaṃ cchorayiṣyāmaḥ नाग्लानाः सहरितपृथिवीप्रदेशे उच्चारप्रस्रावं खेटं सिंघाणकं वान्तं विरिक्तं च्छोरयिष्यामः 不得生業上大小便涕唾除病 不得青草上棄大小便及洟唾除病 mi na bar rtsa sngon po yod pa'i sa phyogs su bshang lci ( gci ) dang mchil ma dang snabs dang skyugs pa dang kha nas byung ba mi dor མིབརརྩསྔོན་པོཡོད་པི་ས་ཕྱོགས་སུབཤངལྕི་༼་་༽་དངམཆིདངསྣདངསྐྱུགས་པ་དངཁ་ནབྱུང་བམིདོར 

nasādhikapauruṣyaṃ vṛkṣam adhirokṣyāma anyatrāpada iti śikṣā karaṇīyā नसाधिकपौरुष्यं वृक्षमधिरोक्ष्याम अन्यत्रापद इति शिक्षा करणीया 不得上樹過人頭除時因緣 不得上過人樹除為難緣 gnod pa byung ba ma gtogs par shing la mi gang tsam las mthor mi 'dzeg pa la bslab par bya གནོད་པབྱུང་བགཏོགས་པཤིངམིགངཙམ་ལསམཐོའཛེ་པ་ལ་བ་པར་བྱ་ 七滅諍法 

adhikaraṇaśamathā अधिकरणशमथा 滅法有七 七滅諍法 rtsod pa zhi bar byed pa'i chos bdun la རྩོད་པཞི་བར་བྱེད་པའི་ོསབདུན 

saṃmukhavinayaḥ संमुखविनयः 應與現前毘尼 現前毘奈耶 mngon sum 'dul bar 'os pa མངོན་སུམའདུལ་བའོས་པ 

smṛtivinayaḥ स्मृतिविनयः 堪念化者 憶念毘奈耶 應與憶毘尼 dran pas 'dul bar 'os pa དྲན་པའདུལ་བའོས་པ 

amūḍhavinayaḥ अमूढविनयः 堪不化 不癡毘奈耶 應與堪不痴毘尼 ma myos par 'dul bar 'os pa མྱོས་པའདུལ་བའོས་པ 

yadbhūyasikīyaḥ (yadbhūyaḥ īṣīkīyaḥ. yadbhūyaḥ aiṣīkīyaḥ) यद्भूयसिकीयः (यद्भूयः ईषीकीयः. यद्भूयः ऐषीकीयः) 多不應施 多人語毘奈耶 應與多罪相 gang tshul shing mang po sbyin par 'os pa གངཚུལཤིངམང་པོསྦྱིན་པའོས་པ 

tatsvabhāvaiṣīyaḥ तत्स्वभावैषीयः 應與罪相 求罪自性毘奈 de'i ngo bo nyid tshol du gzhug par 'os pa དེའིངོ་བོ་ཉིདཚོལདུགཞུག་པའོས་པ 

tṛṇaprastārakaḥ (stṛṇāprastārakaḥ) तृणप्रस्तारकः (स्तृणाप्रस्तारकः) 應如擺草 草掩毘奈耶 應與如草覆地 rtswa bkram pa lta bur 'os pa རྩྭབཀྲམ་པ་ལྟ་བུརའོས་པ 

pratijñākārakaḥ प्रतिज्ञाकारकः 應與自言治 自言毘奈耶 khas blang bar 'os pa ་བླབརའོས་པ 治罰等 

vinayātisāriṇī विनयातिसारिणी 違律 'dul ba dang 'gal ba འདུལ་བདངའགལ་བ 

deśanākaraṇīyā देशनाकरणीया 懺悔 應說懺悔 bshags par bya ba བཤགས་པ་བྱ་ 

saṃvarakaraṇīyā संवरकरणीया 禁戒 應護 bsdam par bya ba བསྡམ་པ་བྱ་ 

tarjanīyam तर्जनीयम् 應訶 bsdigs pa བསྡིགས་པ 

nirgarhaṇīyam निर्गर्हणीयम् 應責 smad pa སྨད་པ 

pravāsanīyam प्रवासनीयम् 應驅擯 bskrad pa བསྐྲ་པ་ 

pratisaṃharaṇīyam प्रतिसंहरणीयम् 應收攝 phyir gyed par spang ba ཕྱིརྱེ་པར་ྤང་བ 

utkṣepaṇīyam उत्क्षेपणीयम् 除卻 應除卻 gnas nas dbyung ba གནས་ནསདབྱུང 

nāśanīyam (naśanīyam) नाशनीयम् (नशनीयम्) 折毀 應滅 bsnyil ba བསྙིལ་བ 

āpattivyutthānam (utpatts) आपत्तिव्युत्थानम् (उत्पत्त्स्) 尋隨 出罪 舉其罪 ltung ba las bslang ba ལྟུང་བལསབསླང 

parivāsaḥ परिवासः 遷移 別住 呵付 spo ba སྤོ་བ 

mūlaparivāsaḥ मूलपरिवासः 隨應舉過 根本別住 波利嚩沙本 gzhi nas spo ba གཞིནསསྤོ་བ 

mūlāpakarṣaparivāsaḥ मूलापकर्षपरिवासः 應行波利嚩沙行 根本除卻別住 gzhi nas spo ba གཞིནསསྤོ་བ

mānāpyam (mānātvam) मानाप्यम् (मानात्वम्) 摩那埵 敬事 意喜 mgu bar bya ba མགུ་བརབྱ་བ 

mūlamānāpyam (mūlamānātvam) मूलमानाप्यम् (मूलमानात्वम्) 根本意喜 bzhi nas mgu bar bya ba བཞིནསམགུ་བརབྱ་བ 

mūlāpakarṣamānāpyam(mūlāpakarṣamānātvam) मूलापकर्षमानाप्यम्(मूलापकर्षमानात्वम्) 應行摩那埵行 根本除卻意喜 yang gzhi nas bslang ste mgu bar bya ba ཡངགཞིནསབསླངསྟེམགུ་བརབྱ་བ 

cīrṇamānāpyam (cīrṇamānātvam) चीर्णमानाप्यम् (चीर्णमानात्वम्) 已行摩那埵行 已行意喜 mgu bar byas མགུ་བརབྱས 

āvarhaṇam (avarhaṇam) आवर्हणम् (अवर्हणम्) 出卻 出罪 dbyung ba དབྱུང 

chandapariśuddhiḥ छन्दपरिशुद्धिः 誠信 欲淨 dad pa dang yong ba dag pa དད་པདངཡོངདག་པ 請願・羯磨等 

muktikājñāptiḥ मुक्तिकाज्ञाप्तिः 禱祝 乞戒 gsol ba gcig pu གསོལ་བགཅིག་པུ

jñāptikarma (jñāptikarman) ज्ञाप्तिकर्म (ज्ञाप्तिकर्मन्) 白羯磨 gsol ba'i las གསོལ་བི་ལས 

jñāptidvitīyam ज्ञाप्तिद्वितीयम् 二請 白二 gsol ba dang gnyis གསོལ་བདངགཉིས 

jñāpticaturtham ज्ञाप्तिचतुर्थम् 四禱祝 白四 三請 gsol ba dang bzhi གསོལ་བདང་བ 

karmavācanā कर्मवाचना 誦念 羯磨說 白羯摩 las brjod pa ལསབརྗོད་པ 

prathamā karmavācanā प्रथमा कर्मवाचना 一誦念 第一羯磨說 勸白 las brjod pa dang po ལསབརྗོད་པདང་པོ 

dvitīyā karmavācanā द्वितीया कर्मवाचना 二誦念 第二羯磨說 二白 las brjod pa gnyis pa ལསབརྗོད་པགཉིས་པ 

tṛtīyā karmavācanā तृतीया कर्मवाचना 三誦念 第三羯磨說 三白 las brjod pa gsum pa ལསབརྗོད་པགསུམ་པ 

chāyā छाया 影量 grib tshod གྲིཚོད 

pañcasamayāḥ पञ्चसमयाः 五時 dus lnga དུསལྔ 

catvāro niśrayāḥ चत्वारो निश्रयाः 四依 gnas bzhi གནསབཞི 

vṛkṣamūlam वृक्षमूलम् 樹下 shing drung ཤིངདྲུང 

piṇḍapātaḥ पिण्डपातः 化緣 乞食 bsod snyoms བསོདསྙོམས 

pāṃsukūlam (pāṃsukkulam) पांसुकूलम् (पांसुक्कुलम्) 糞掃衣 掃屍林 phyag dar khrod ཕྱགཁྲོད 

pūtimuktabhaiṣajyam पूतिमुक्तभैषज्यम् 棄醫藥 醫藥 sman bkus te bor ba སྨནཏེབོར 

patanīyā dharmāḥ (patanīyaḥ dharmaḥ) पतनीया धर्माः (पतनीयः धर्मः) 犯墮者 墮落法 犯墮法 ltung bar 'gyur ba'i chos ལྟུང་བའགྱུར་བི་ཆོས 

śramaṇakārakāḥ श्रमणकारकाः 作沙門 修善 dge sbyong byed pa དགེ་སྦྱོངབྱེད་པ 

poṣadhaḥ पोषधः 布薩 褒灑陀 gso sbyong གསོ་སྦྱོང 

maṅgalapoṣadham मङ्गलपोषधम् 吉祥布薩 修習祥善 吉祥褒灑陀 bgra shis kyi gso sbyong བགྲ་ཤིསཀྱིགསོ་སྦྱོང 

āpat poṣadham (arvatpoṣadham) आपत्पोषधम् (अर्वत्पोषधम्) 不安時布薩 不安褒灑陀 mi bde ba la gso sbyong bya ba མི་བདེ་བགསོ་སྦྱོངབྱ་བ 

śalākā शलाका tshul shing ཚུལཤིང 

upagatiḥ उपगतिः 欲住 gnas par dam bcas ba གནས་པདམ་བཅ 

varṣopanāyikā (varṣāpanāyikā) वर्षोपनायिका (वर्षापनायिका) 安居 備具 dbyar sbyor དབྱརསྦྱོར 

pravāraṇam प्रवारणम् 開具 自恣 dgag dbye དགགདབྱེ 

pravārikaḥ प्रवारिकः 將開 作自恣 dgag dbye byed དགགདབྱེ་བྱེ 

pravāritam प्रवारितम् 已開 已自恣 dgag phyed (dgag dbye) དགགཕྱེད (དགགདབྱེ) 

kaṭhināstaraṇam कठिनास्तरणम् 張羯恥那衣 受功德衣 受迦絺那衣 sra brkyang bting ba སྲ་བྐྱངིང 

kaṭhināstarakaḥ कठिनास्तरकः 張羯恥那衣 受功德衣 受迦絺那衣 sra brkyang bting ba སྲ་བྐྱངིང 

kaṭhinam कठिनम् 羯恥那衣 功德衣 迦絺那衣 sra brkyang སྲ་བྐྱང 三歸依 

triśaraṇagamanam त्रिशरणगमनम् 三歸依 skyabs gsum du 'gro ba'i ming la སྐྱབས་གསུམདུའགྲོ་བི་མིང 

buddhaṃ śaraṇaṃ gacchāmi dvipādānām agryam बुद्धं शरणं गच्छामि द्विपादानामग्र्यम् 歸依佛陀兩足尊 rkang gnyis kyi mchog sangs rgyas la skyabs su mchi'o རྐང་གཉིསཀྱིམཆོགསངས་རྒྱསསྐྱབས་སུ་མཆིའོ་ 

dharmaṃ śaraṇaṃ gacchāmi virāgāṇām agryam धर्मं शरणं गच्छामि विरागाणामग्र्यम् 歸依離貪最勝王 歸依法離欲中尊 歸依達摩離欲中尊 'dod chags dang bral ba'i mchog chos la skyabs su mchi'o འདོད་ཆགས་དང་བྲལ་བི་མཆོགཆོསསྐྱབས་སུ་མཆིའོ་ 

saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryam संघं शरणं गच्छामि गणानामग्र्यम् 歸依僧伽眾中尊 歸依僧眾中尊 tshogs kyi mchog dge 'dun la skyabs su mchi'o ཚོགས་ཀྱི་མཆོགདགེ་འདུནསྐྱབས་སུ་མཆིའོ་ 八齋戒等 

prāṇātipātaviratiḥ. prāṇātighātaviratiḥ प्राणातिपातविरतिः. प्राणातिघातविरतिः 不殺生 遠離殺生 棄殺生 離殺生 srog gcod pa spong ba སྲོགགཅོད་པསྤོང་བ 

adattādānaviratiḥ अदत्तादानविरतिः 不偷盜 棄偷盜 離不與取 ma byin par len pa spong ba བྱིན་པལེན་པསྤོང་བ

abrahmacaryāviratiḥ अब्रह्मचर्याविरतिः 不婬欲 棄婬邪 離非梵行 不欲邪行 mi tshangs par spyod pa spong ba མིཚངས་པསྤྱོད་པསྤོང་བ 

mṛṣāvādaviratiḥ मृषावादविरतिः 不妄語 棄妄 離虛誑語 不虛誑語 brdzun du smra ba spong ba བརྫུནདུསྨྲ་བསྤོང་བ

madyapānaviratiḥ मद्यपानविरतिः 不飲酒 棄昏醉 離飲諸酒 不飲諸酒 myos par 'gyur ba'i btung ba spong ba མྱོས་པའགྱུར་བི་བཏུངསྤོང་བ 

gandhamālyavilepanavarṇakadhāraṇaviratiḥ गन्धमाल्यविलेपनवर्णकधारणविरतिः 不著華鬘瓔珞及香油塗身 離持香鬘塗彩 spos dang kha dog dang dbyug pa dang phyeng ba thogs pa spong ba dang སྤོསདངཁ་དོགདངྱུག་པདངཕྱེཐོགས་པསྤོང་བདང

uccaśayanamahāśayanaviratiḥ (ucchaśayanamahāśayanaviratiḥ) उच्चशयनमहाशयनविरतिः (उच्छशयनमहाशयनविरतिः) 不座高床大床 棄高床 離高床大床 khri stan mthon po dang khri stan chen po spong ba ཁྲིསྟནམཐོན་པོདངཁྲིསྟནཆེན་པོསྤོང་བ