Mahāvyutpatti  1

> Mahāvyutpatti 2



buddhaḥ बुद्धः སངས་རྒྱས 正覺  

bhagavān भगवान् བཅོམ་ལྡན་འདས 出有壞 薄伽梵 世尊

tathāgataḥ तथागतः དེ་བཞིན་གཤེགས་པ 如來 

arhan अर्हन्དགྲ་བཅོམ་པ應供

samyaksaṃbuddhaḥ सम्यक्संबुद्धः ཡང་དག་པར་རྫོགས་པའི་སངས་རྒྱས 正等覺 正遍知覺 

vidyācaraṇasaṃpannaḥ सम्यक्संबुद्धः ཡང་དག་པར་རྫོགས་པའི་སངས་རྒྱས正等覺 正遍知覺

sugataḥ सुगतः བདེ་བར་གཤེགས་པ་ 善逝  

lokavit लोकवित् འཇིག་རྟེན་མཁྱེན་པ 世間解

anuttaraḥ अनुत्तरः བླ་ན་མེད་པ 無上士

puruṣadamyasārathiḥ पुरुषदम्यसारथिः སྐྱེས་བུ་འདུལ་བའི་ཁ་ལོ་བསྒྱུར་བ 調御丈夫

śāstā (devamanuṣyāṇām) शास्ता (देवमनुष्याणाम्) སྟོན་པ 天人師

jinaḥ जिनः རྒྱལ་བ 勝者 佛陀 耆那 大覺

lokajyeṣṭhaḥ लोकज्येष्ठः འཇིག་རྟེན་གྱི་གཙོ་བོ  世尊

sarvajñaḥ सर्वज्ञः ཐམས་ཅད་མཁྱེན་པའམཀུན་མཁྱེན 一切知 一切智 遍知 薩婆若

trāyī (tāyī) त्रायी (तायी) སྐྱོབ་པ 保護 救度者 善護

devātidevaḥ देवातिदेवः ལྷའི་ཡང་ལྷ 天中天

maharṣiḥ महर्षिः དྲང་སྲོང་ཆེན་པོ大仙 金仙

dharmasvāmī धर्मस्वामी ཆོས་ཀྱི་རྗེ 法尊 法主

ṛṣabhaḥ ऋषभः ཁྱུ་མཆོག牛王 超群 勝群 勒沙婆

nāyakaḥ नायकः འདྲེན་པ導師 救拔 

pariṇāyakaḥ परिणायकः ཡོངས་སུ་འདྲེན་པ 普拔 遍導 

vināyakaḥ विनायकः རྣམ་པར་འདྲེན་པ普拔 遍導

advayavādī अद्वयवादी  གཉིས་སུ་མེད་པརགསུང་བ 無二詞 不二語 無二

śauddhodaniḥ शौद्धोदनिः  ཟས་གཙང་གི་སྲས 淨飯王子

daśabalaḥ दशबलः  སྟོབས་བཅུ་པ  十力

mārajit मारजित् བདུད་འདུལ  降魔軍 伏調魔 

śākyapuṅgavaḥ शाक्यपुङ्गवः ཤཱ་ཀྱི་སྐྱེས་མཆོག 釋子尊 最勝釋迦 大釋子

goptā गोप्ता  སྲུང་མཛད 擁護 護持

mahātmā महात्मा བདག་ཉིད་ཆེན་པོ  大自性 最第一

vijayī विजयी རྣམ་པར་རྒྱལ་བམངའ་བ 尊勝 最勝 具尊聖

vibhuḥ विभुः ཁྱབ་བདག 遍主 

viśvaṃtaraḥ विश्वंतरः ཐམས་ཅད་སྒྲོལ 普護 

sarvadharmeśvaraḥ सर्वधर्मेश्वरः  ཆོས་ཐམས་ཅདཀྱིདབང་ཕྱུག 諸法自在 一切法自在

virāṭ विराट्  རྣམ་པརམཛེས་པ微妙 微藏 

dhīraḥ धीरः བརྟན་པ 堅固 勇猛 勇健

guṇasāgaraḥ गुणसागरः ཡོན་ཏན་རྒྱ་མཚོ 功德海 

śaraṇyaḥ शरण्यः སྐྱབས་འོས應護 歸依處 堪歸 

śaraṇam शरणम्  སྐྱབས 衛護 歸依 救護

vādisiṃhaḥ वादिसिंहः སྨྲ་བའི་སེང་གེ說師子 法師子

narottamaḥ नरोत्तमः མི་མཆོག勝人

mārābhibhuḥ माराभिभुः བདུདཟིལ་གྱིས་གནོན 降魔

apratipudgalaḥ अप्रतिपुद्गलः གང་ཟག་ཟླ་མེད་པ 無算丈夫 無與等 無等者 

vāntadoṣaḥ वान्तदोषः སྐྱོན་བསལ་བ除過 離過

hataviṣaḥ हतविषः དུག་བཅོམ་པ 去毒 伏毒

anaṅgajit अनङ्गजित्  ལུས་མེད་ཐུལ 調無形

ṣaḍabhijñaḥ षडभिज्ञः མངོན་པར་ཤེས་པ་དྲུག་དང་ལྡན具足六神通 具足神通

bhavāntakṛt भवान्तकृत्  སྲིད་མཐརའབྱིན 能出三有 出三有

aghahantā अघहन्ता སྡིག་འཇོམས 去拔惡業 滅罪

siddhārthaḥ सिद्धार्थः དོན་གྲུབ 切義成就 悉達

śākyasiṃhaḥ शाक्यसिंहः ཤཱ་ཀྱསེང་གེ 釋師子

varārhaḥ वरार्हः མཆོགདོནའོས 堪勝義 堪供 

varada वरद མཆོག་སྦྱིན 勝施 施願

vīraḥ वीरः དཔའ་བོ 雄猛 勇猛

śamitā शमिता ཞི་བམཛད་པ能柔善 能止息

śāntapāpaḥ शान्तपापः སྡིག་པ་ཞི་བ消罪業 息罪

śītabhūtaḥ शीतभूतः བསིལ་གྱུར་བ 獲清涼 得清涼 

śivamkaraḥ शिवम्करः ཤིས་མཛད 作吉祥 作祥

nirdvandvah निर्द्वन्द्वह् རྩོད་མེད 無鬪 無諍 

nirmamaḥ निर्ममः བདག་གི་བ་མེད་པ 無我 

netā नेता མཚོན་པ表白 導師 標記 善導

niravadyaḥ निरवद्यः ཁ་ན་མ་ཐོ་བ་མི་མངའ་བ無不善 無過 不過

nirbhayaḥ निर्भयः བསྙེམས་པམི་མངའ་བ 無恐懼 無怖畏

vītatṛṣṇaḥ वीततृष्णः སྲེད་པདང་བྲལ་བ 無恐懼 無怖畏

nirādānaḥ निरादानः ལེན་པམི་མངའ་བ 無恐懼 無怖畏

viśrutaḥ विश्रुतः རྣམ་པར་གྲགས་པ 美名稱

śubhadharmākaraḥ शुभधर्माकरः དགེ་བའི་ཆོསཀྱིའབྱུང་གནས 善法源 

śuciḥ शुचिः གཙང་བ 清淨

anupamaḥ अनुपमः དཔེ་མེད་པ無比 無喻 無可喻

trikālajñaḥ रिकालज्ञः དུས་གསུམ་མཁྱེན་པ 了知三世

vādī वादी གསུངལྡན  具語 論師 大論師 

tridoṣopahaḥ रिदोषोपहः ཉེས་གསུམའཇོམས 壞三業 滅三毒

triprātihāryasaṃpannaḥ त्रिप्रातिहार्यसंपन्नः ཆོ་འཕྲུལ་གསུམ་ལྡན་པ་ 具三通 具足三受道

nirmalaḥ निर्मलः དྲི་མ་མེད་པ 無垢 

triskandhapathadeśikaḥ रिस्कन्धपथदेशिकःཕུང་པོ་གསུམ་གྱི་ལམ་སྟོན་པ 宣說三蘊道 開非三蘊道

nirjvaraḥ (nis+jvara) निर्ज्वरः (निस्+ज्वर) ནདམི་མངའ་བ 無病 無疾

sūryavaṃśaḥ सूर्यवंशः ཉི་མའི་རིགས 日種 āṅgirasaḥ आङ्गिरसः ཉི་མའི་རྒྱུད 日族 阿儗囉娑 日續系

gautamaḥ गौतमः གོ་ཏ་མ 瞿曇 純淑

ikṣvākukulanandanaḥ इक्ष्वाकुकुलनन्दनः བུ་རམ་ཤིང་པི་རིགསདགའ་བ 甘蔗王種喜

prabhuḥ प्रभुः མངའ་བདག 主宰 

nānātathāgatanāmāni नानातथागतनामानि དེ་བཞིན་གཤེགས་པསོ་སོི་མཚན་ལ 各如來名號

vairocanaḥ वैरोचनः རྣམ་པར་སྣང་མཛད 遍一切處 毘盧遮那 眾明主

akṣobhyaḥ अक्षोभ्यः མི་འཁྲུགས་པ 不動佛 阿閦佛

ratnasaṃbhavaḥ रत्नसंभवः རིན་ཆེན་འབྱུང་ལྡན 寶生

amitābhaḥ अमिताभः འོད་དཔག་མེད  阿彌陀 無量光

amoghasiddhiḥ अमोघसिद्धिः དོན་ཡོད་གྲུབ་པ 不空成就

vipaśyī विपश्यी རྣམ་པར་གཟིགས 勝觀 毘婆尸 妙觀察

śikhī शिखी གཙུག་ཏོར་ཅན 尸棄 持髻

viśvabhuk विश्वभुक् ཀུན་སྐྱོབས  毘舍浮 護一切 一切自在

krakucchanda क्रकुच्छन्द ལོག་པདདསེལ 除邪信 拘留孫 應斷 俱留孫

kakutsundaḥ ककुत्सुन्दः འཁོར་བ་འཇིག 壞輪迴

kanakamuniḥ कनकमुनिः གསེར་ཐུབ 拘那含牟尼 金仙 

kāśyapaḥ काश्यपः འོད་སྲུང 護光 迦葉 迦葉波 飲光

śākyamuniḥ शाक्यमुनिः ཤཱ་ཀྱ་ཐུབ་པ 釋迦牟尼 能仁寂默

dīpaṃkaraḥ दीपंकरः མར་མེ་མཛད 燃燈佛 然燈 錠光佛

padmanetraḥ पद्मनेत्रः པད་མའི་སྤྱན 蓮華眼

prahasitanetraḥ प्रहसितनेत्रः སྤྱན་གསལ་རྒྱས 目明滿

ratnaśikhī रत्नशिखी རིན་ཆེན་གཙུག་ཏོརཅན 寶髻

meghasvaraḥ मेघस्वरः འབྲུག་སྒྲ 龍音 雷音




Mahāvyutpatti  1

> Mahāvyutpatti 2